Book-bot.com - read famous books online for free

The Vedanta-Sutras with the Commentary by Sankaracarya - Sacred Books of the East, Volume 1 by Unknown
page 143 of 653 (21%)
[Footnote 22: Kim aya/m/ para/m/, yotir upasampanna/h/
saivabandhavinirmukta/h/ pratyagatma svatmana/m/ paramâtmana/h/
p/rit/hagbhutam anubhavati uta tatprahâratayâ tadavibhaktam iti visnye
so, /s/nate sarvân kamân saha brahma/n/â vipas/k/itâ pasya/h/ pasyate
rukmavar/n/a/m/ kartaram ìsa/m/ purusha/m/ brahmayoni/m/ tadâ vidvin
pu/n/yapape vidhuya nirañgana/h/ parama/m/ sâmyam upaiti ida/m/ jñanam
upasritya mama sâdharinyam âgata/h/ sarve, punopajâyante pralayena
vyathanti /k/etyadysruysm/nt/ibhyo muktasta pare/n/a
sâhityasâmyasádharmyâvagamât p/ri/thagbhutam anubhavatîu prâpte
u/k/yate. Avibhâgeneti. Parasmâd brahmana/h/ svatmanam
avibhâgenânubhavati mukta/h/. Kuta/h/. D/ri/shtatvât. Para/m/
brahmopasampadya niv/ri/ttavidyânrodhanasya yathâtathyena svâtamano
d/ri/sh/ta/tvât. Svatmana/h/ ssvarûpa/m/ hi tat tvam asy ayam âtmâ
brahma aitadâtmyam ida/m/ sarva/m/ sarva/m/ khalv ida/m/
brahnetyâdisâmânâdhikara/n/yanirdesai/h/ ya âtmani tishtan atmano ntaro
yam âtmâ na veda yastatmâ sarîra/m/ ya âtmânam antaro yamayati
âtmântaryamy am/ri/tah anta/h/ pravishta/h/ sâstâ anânâm ityâdibhis /k/a
paramatmâtmaka/m/ ta/kk/harîtatayâ tatprakâtabhûtam iti pratipâditam
avashitei iti kasak/ri/stnety atrâto vibhagenaha/m/ brahmâsmîty
cvanubhavati.]

[Footnote 23: /S/a@nkara's favourite illustrative instance of the
magician producing illusive sights is--significantly enough--not known
to the Sûtras.]

[Footnote 24: Cp. Gough's Philosophy of the Upanishads, pp. 240 ff.]

[Footnote 25: It is well known that, with the exception of the
/S/vitâsvatara and Maitrâyanîya, none of the chief Upanishads exhibits
the word 'mâyâ.' The term indeed occurs in one place in the
DigitalOcean Referral Badge