The Vedanta-Sutras with the Commentary by Sankaracarya - Sacred Books of the East, Volume 1 by Unknown
page 143 of 653 (21%)
page 143 of 653 (21%)
![]() | ![]() |
|
[Footnote 22: Kim aya/m/ para/m/, yotir upasampanna/h/
saivabandhavinirmukta/h/ pratyagatma svatmana/m/ paramâtmana/h/ p/rit/hagbhutam anubhavati uta tatprahâratayâ tadavibhaktam iti visnye so, /s/nate sarvân kamân saha brahma/n/â vipas/k/itâ pasya/h/ pasyate rukmavar/n/a/m/ kartaram ìsa/m/ purusha/m/ brahmayoni/m/ tadâ vidvin pu/n/yapape vidhuya nirañgana/h/ parama/m/ sâmyam upaiti ida/m/ jñanam upasritya mama sâdharinyam âgata/h/ sarve, punopajâyante pralayena vyathanti /k/etyadysruysm/nt/ibhyo muktasta pare/n/a sâhityasâmyasádharmyâvagamât p/ri/thagbhutam anubhavatîu prâpte u/k/yate. Avibhâgeneti. Parasmâd brahmana/h/ svatmanam avibhâgenânubhavati mukta/h/. Kuta/h/. D/ri/shtatvât. Para/m/ brahmopasampadya niv/ri/ttavidyânrodhanasya yathâtathyena svâtamano d/ri/sh/ta/tvât. Svatmana/h/ ssvarûpa/m/ hi tat tvam asy ayam âtmâ brahma aitadâtmyam ida/m/ sarva/m/ sarva/m/ khalv ida/m/ brahnetyâdisâmânâdhikara/n/yanirdesai/h/ ya âtmani tishtan atmano ntaro yam âtmâ na veda yastatmâ sarîra/m/ ya âtmânam antaro yamayati âtmântaryamy am/ri/tah anta/h/ pravishta/h/ sâstâ anânâm ityâdibhis /k/a paramatmâtmaka/m/ ta/kk/harîtatayâ tatprakâtabhûtam iti pratipâditam avashitei iti kasak/ri/stnety atrâto vibhagenaha/m/ brahmâsmîty cvanubhavati.] [Footnote 23: /S/a@nkara's favourite illustrative instance of the magician producing illusive sights is--significantly enough--not known to the Sûtras.] [Footnote 24: Cp. Gough's Philosophy of the Upanishads, pp. 240 ff.] [Footnote 25: It is well known that, with the exception of the /S/vitâsvatara and Maitrâyanîya, none of the chief Upanishads exhibits the word 'mâyâ.' The term indeed occurs in one place in the |
|